Sanskrit Segmenter Summary


Input: रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयस्सदा भवतु मे भो राम मामुद्धर
Chunks: rāmaḥ rājamaṇiḥ sadā_vijayate rāmam rameśam bhaje rāmeṇābhihatā_niśācaracamūḥ rāmāya tasmai namaḥ rāmānnāsti parāyaṇam parataram rāmasya dāso'smyaham rāme cittalayassadā_bhavatu me bhos rāma māmuddhara
SH SelectionUoH Analysis

rāma rājamai sadā_vijayate rāmam rameśam bhaje rāmeābhihatā_niśācaracamū rāmāya tasmai nama rāmānnāsti parāyaam parataram rāmasya dāso'smyaham rāme cittalayassadā_bhavatu me bhos rāma māmuddhara 
rāmaḥ
rāja
maṇiḥ
sadā
vijayate
rāmam
ramā
bhaje
rāmeṇa
niśā
cara
camūḥ
rāmāya
tasmai
namaḥ
rāmāt
na
parāyaṇam
parataram
rāmasya
dāsaḥ
aham
rāme
citta
layaḥ
sadā
bhavatu
me
bhoḥ
rāma
mām
uddhara
īśam
abhihatāḥ
asti
asmi



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria